
नर्मदाष्टकम
सबिन्दुसिंधुसुस्खलतरंगभंगरजितम्
द्विषत्सु पापजातजातकारिरिसंयुतं।
कृतान्तं दीर्घकालभक्तिभक्तिहरिवर्मदे
त्वदीयपादपदीय्कजं नमामि देवि नर्मदे 1।
त्वदाप्रदानादीनैर्मध्यस्य वानप्रस्थं
कलौमलौघभरखिसर्वतीर्थनायकम्।
सुमच्छकच्छनचक्रचक्रचक्रशर्मदे
त्वरणपादपवि्कजं नमामि देवि नर्मदे ॥२
महागिस्सिएरवादीअबोधधुबललं
फ़ोनत्समस्तस्तकारिदारितापदचलम्।
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे
त्वरीपादपवि्कजं नमामि देवि नर्मदे ॥3
गतं तैव मे भयं त्वदंबु वीक्षितं यदा
मृकंडुसूनुशौणसुरारिसेवितं सदा।
पुनर्भवाबधिजन्मजं भवाब्धिदुःखवर्मदे
त्वरीपादपदीय्कजं नमामि देवि नर्मदे ॥4
अलक्षलक्ष्मीरामरासुरादिपुजितं
सुलक्ष्नतिरधीर विरोधिलकर्जुजितम्।
वसिष्ठमीपिप्पलादिकर्दमादि शर्मदे
त्वरणपादपवि्कजं नमामि देवि नर्मदे ॥५
सनत्कुमारनाचिकेताकिशिप्रतत्पदै
धृतं स्वस्मान्नेषु नारदादिष्टपदैः।
रवीन्दुरन्तिदेवदेवराजन्मशर्मदे
त्वरिपादपपदीय्कजं नमामि देवि नर्मदे ॥६
अलक्षलक्षलक्षपापलक्षरासुधं
ततस्त जीवजन्तुत बटुक्तिमुक्तिदायकं।
विरिञ्चिविष्णुशंकरस्वधर्मवर्मदे
त्वरीपादपवि्कजं नमामि देवि नर्मदे
अहो अहमृतं स्वनं श्रुतं महेशिकजातं च
किरातसूतवाडबेषु पंडिते शठे नटे।
दुरन्तपापतापहारि सर्वजन्तुशर्मदे
त्वरीपादपवि्कजं नमामि देवि नर्मदे
इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पतन्ति ते निरन्तरं नंतति दुर्गतिं।
सुलभ्यदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥९
